कृदन्तरूपाणि - दुर् + मङ्घ् + सन् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मिमङ्घिषणम्
अनीयर्
दुर्मिमङ्घिषणीयः - दुर्मिमङ्घिषणीया
ण्वुल्
दुर्मिमङ्घिषकः - दुर्मिमङ्घिषिका
तुमुँन्
दुर्मिमङ्घिषितुम्
तव्य
दुर्मिमङ्घिषितव्यः - दुर्मिमङ्घिषितव्या
तृच्
दुर्मिमङ्घिषिता - दुर्मिमङ्घिषित्री
ल्यप्
दुर्मिमङ्घिष्य
क्तवतुँ
दुर्मिमङ्घिषितवान् - दुर्मिमङ्घिषितवती
क्त
दुर्मिमङ्घिषितः - दुर्मिमङ्घिषिता
शानच्
दुर्मिमङ्घिषमाणः - दुर्मिमङ्घिषमाणा
यत्
दुर्मिमङ्घिष्यः - दुर्मिमङ्घिष्या
अच्
दुर्मिमङ्घिषः - दुर्मिमङ्घिषा
घञ्
दुर्मिमङ्घिषः
दुर्मिमङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः