कृदन्तरूपाणि - दुर् + मङ्घ् + यङ्लुक् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मामङ्घनम्
अनीयर्
दुर्मामङ्घनीयः - दुर्मामङ्घनीया
ण्वुल्
दुर्मामङ्घकः - दुर्मामङ्घिका
तुमुँन्
दुर्मामङ्घितुम्
तव्य
दुर्मामङ्घितव्यः - दुर्मामङ्घितव्या
तृच्
दुर्मामङ्घिता - दुर्मामङ्घित्री
ल्यप्
दुर्मामङ्घ्य
क्तवतुँ
दुर्मामङ्घितवान् - दुर्मामङ्घितवती
क्त
दुर्मामङ्घितः - दुर्मामङ्घिता
शतृँ
दुर्मामङ्घन् - दुर्मामङ्घती
ण्यत्
दुर्मामङ्घ्यः - दुर्मामङ्घ्या
अच्
दुर्मामङ्घः - दुर्मामङ्घा
घञ्
दुर्मामङ्घः
दुर्मामङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः