कृदन्तरूपाणि - दुर् + मङ्घ् + णिच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मङ्घनम्
अनीयर्
दुर्मङ्घनीयः - दुर्मङ्घनीया
ण्वुल्
दुर्मङ्घकः - दुर्मङ्घिका
तुमुँन्
दुर्मङ्घयितुम्
तव्य
दुर्मङ्घयितव्यः - दुर्मङ्घयितव्या
तृच्
दुर्मङ्घयिता - दुर्मङ्घयित्री
ल्यप्
दुर्मङ्घ्य
क्तवतुँ
दुर्मङ्घितवान् - दुर्मङ्घितवती
क्त
दुर्मङ्घितः - दुर्मङ्घिता
शतृँ
दुर्मङ्घयन् - दुर्मङ्घयन्ती
शानच्
दुर्मङ्घयमानः - दुर्मङ्घयमाना
यत्
दुर्मङ्घ्यः - दुर्मङ्घ्या
अच्
दुर्मङ्घः - दुर्मङ्घा
युच्
दुर्मङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः