कृदन्तरूपाणि - दुर् + कञ्च् + सन् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिकञ्चिषणम्
अनीयर्
दुश्चिकञ्चिषणीयः - दुश्चिकञ्चिषणीया
ण्वुल्
दुश्चिकञ्चिषकः - दुश्चिकञ्चिषिका
तुमुँन्
दुश्चिकञ्चिषितुम्
तव्य
दुश्चिकञ्चिषितव्यः - दुश्चिकञ्चिषितव्या
तृच्
दुश्चिकञ्चिषिता - दुश्चिकञ्चिषित्री
ल्यप्
दुश्चिकञ्चिष्य
क्तवतुँ
दुश्चिकञ्चिषितवान् - दुश्चिकञ्चिषितवती
क्त
दुश्चिकञ्चिषितः - दुश्चिकञ्चिषिता
शानच्
दुश्चिकञ्चिषमाणः - दुश्चिकञ्चिषमाणा
यत्
दुश्चिकञ्चिष्यः - दुश्चिकञ्चिष्या
अच्
दुश्चिकञ्चिषः - दुश्चिकञ्चिषा
घञ्
दुश्चिकञ्चिषः
दुश्चिकञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः