कृदन्तरूपाणि - दुर् + कञ्च् + यङ् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चाकञ्चनम्
अनीयर्
दुश्चाकञ्चनीयः - दुश्चाकञ्चनीया
ण्वुल्
दुश्चाकञ्चकः - दुश्चाकञ्चिका
तुमुँन्
दुश्चाकञ्चितुम्
तव्य
दुश्चाकञ्चितव्यः - दुश्चाकञ्चितव्या
तृच्
दुश्चाकञ्चिता - दुश्चाकञ्चित्री
ल्यप्
दुश्चाकञ्च्य
क्तवतुँ
दुश्चाकञ्चितवान् - दुश्चाकञ्चितवती
क्त
दुश्चाकञ्चितः - दुश्चाकञ्चिता
शानच्
दुश्चाकञ्च्यमानः - दुश्चाकञ्च्यमाना
यत्
दुश्चाकञ्च्यः - दुश्चाकञ्च्या
घञ्
दुश्चाकञ्चः
दुश्चाकञ्चा


सनादि प्रत्ययाः

उपसर्गाः