कृदन्तरूपाणि - दुर् + कञ्च् + णिच् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कञ्चनम्
अनीयर्
दुष्कञ्चनीयः - दुष्कञ्चनीया
ण्वुल्
दुष्कञ्चकः - दुष्कञ्चिका
तुमुँन्
दुष्कञ्चयितुम्
तव्य
दुष्कञ्चयितव्यः - दुष्कञ्चयितव्या
तृच्
दुष्कञ्चयिता - दुष्कञ्चयित्री
ल्यप्
दुष्कञ्च्य
क्तवतुँ
दुष्कञ्चितवान् - दुष्कञ्चितवती
क्त
दुष्कञ्चितः - दुष्कञ्चिता
शतृँ
दुष्कञ्चयन् - दुष्कञ्चयन्ती
शानच्
दुष्कञ्चयमानः - दुष्कञ्चयमाना
यत्
दुष्कञ्च्यः - दुष्कञ्च्या
अच्
दुष्कञ्चः - दुष्कञ्चा
युच्
दुष्कञ्चना


सनादि प्रत्ययाः

उपसर्गाः