कृदन्तरूपाणि - दान् + सन् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दीदांसिषणम् / दिदानिषणम्
अनीयर्
दीदांसिषणीयः / दिदानिषणीयः - दीदांसिषणीया / दिदानिषणीया
ण्वुल्
दीदांसिषकः / दिदानिषकः - दीदांसिषिका / दिदानिषिका
तुमुँन्
दीदांसिषितुम् / दिदानिषितुम्
तव्य
दीदांसिषितव्यः / दिदानिषितव्यः - दीदांसिषितव्या / दिदानिषितव्या
तृच्
दीदांसिषिता / दिदानिषिता - दीदांसिषित्री / दिदानिषित्री
क्त्वा
दीदांसिषित्वा / दिदानिषित्वा
क्तवतुँ
दीदांसिषितवान् / दिदानिषितवान् - दीदांसिषितवती / दिदानिषितवती
क्त
दीदांसिषितः / दिदानिषितः - दीदांसिषिता / दिदानिषिता
शतृँ
दीदांसिषन् / दिदानिषन् - दीदांसिषन्ती / दिदानिषन्ती
शानच्
दीदांसिषमाणः / दिदानिषमाणः - दीदांसिषमाणा / दिदानिषमाणा
यत्
दीदांसिष्यः - दीदांसिष्या
अच्
दीदांसिषः / दिदानिषः - दीदांसिषा - दिदानिषा
घञ्
दीदांसिषः / दिदानिषः
दीदांसिषा / दिदानिषा


सनादि प्रत्ययाः

उपसर्गाः