कृदन्तरूपाणि - दान् + णिच्+सन् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दीदांसयिषणम् / दिदानयिषणम्
अनीयर्
दीदांसयिषणीयः / दिदानयिषणीयः - दीदांसयिषणीया / दिदानयिषणीया
ण्वुल्
दीदांसयिषकः / दिदानयिषकः - दीदांसयिषिका / दिदानयिषिका
तुमुँन्
दीदांसयिषितुम् / दिदानयिषितुम्
तव्य
दीदांसयिषितव्यः / दिदानयिषितव्यः - दीदांसयिषितव्या / दिदानयिषितव्या
तृच्
दीदांसयिषिता / दिदानयिषिता - दीदांसयिषित्री / दिदानयिषित्री
क्त्वा
दीदांसयिषित्वा / दिदानयिषित्वा
क्तवतुँ
दीदांसयिषितवान् / दिदानयिषितवान् - दीदांसयिषितवती / दिदानयिषितवती
क्त
दीदांसयिषितः / दिदानयिषितः - दीदांसयिषिता / दिदानयिषिता
शतृँ
दीदांसयिषन् / दिदानयिषन् - दीदांसयिषन्ती / दिदानयिषन्ती
शानच्
दीदांसयिषमाणः / दिदानयिषमाणः - दीदांसयिषमाणा / दिदानयिषमाणा
यत्
दीदांसयिष्यः - दीदांसयिष्या
अच्
दीदांसयिषः / दिदानयिषः - दीदांसयिषा - दिदानयिषा
घञ्
दीदांसयिषः / दिदानयिषः
दीदांसयिषा / दिदानयिषा


सनादि प्रत्ययाः

उपसर्गाः