कृदन्तरूपाणि - दान् + णिच् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दीदांसनम् / दाननम्
अनीयर्
दीदांसनीयः / दाननीयः - दीदांसनीया / दाननीया
ण्वुल्
दीदांसकः / दानकः - दीदांसिका / दानिका
तुमुँन्
दीदांसयितुम् / दानयितुम्
तव्य
दीदांसयितव्यः / दानयितव्यः - दीदांसयितव्या / दानयितव्या
तृच्
दीदांसयिता / दानयिता - दीदांसयित्री / दानयित्री
क्त्वा
दीदांसयित्वा / दानयित्वा
क्तवतुँ
दीदांसितवान् / दानितवान् - दीदांसितवती / दानितवती
क्त
दीदांसितः / दानितः - दीदांसिता / दानिता
शतृँ
दीदांसयन् / दानयन् - दीदांसयन्ती / दानयन्ती
शानच्
दीदांसयमानः / दानयमानः - दीदांसयमाना / दानयमाना
यत्
दीदांस्यः - दीदांस्या
अच्
दीदांसः / दानः - दीदांसा - दाना
दीदांसा
युच्
दानना


सनादि प्रत्ययाः

उपसर्गाः