कृदन्तरूपाणि - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रिङ्खणम्
अनीयर्
त्रिङ्खणीयः - त्रिङ्खणीया
ण्वुल्
त्रिङ्खकः - त्रिङ्खिका
तुमुँन्
त्रिङ्खितुम्
तव्य
त्रिङ्खितव्यः - त्रिङ्खितव्या
तृच्
त्रिङ्खिता - त्रिङ्खित्री
क्त्वा
त्रिङ्खित्वा
क्तवतुँ
त्रिङ्खितवान् - त्रिङ्खितवती
क्त
त्रिङ्खितः - त्रिङ्खिता
शतृँ
त्रिङ्खन् - त्रिङ्खन्ती
ण्यत्
त्रिङ्ख्यः - त्रिङ्ख्या
घञ्
त्रिङ्खः
त्रिङ्खः - त्रिङ्खा
त्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः