कृदन्तरूपाणि - अभि + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभित्रिङ्खणम्
अनीयर्
अभित्रिङ्खणीयः - अभित्रिङ्खणीया
ण्वुल्
अभित्रिङ्खकः - अभित्रिङ्खिका
तुमुँन्
अभित्रिङ्खितुम्
तव्य
अभित्रिङ्खितव्यः - अभित्रिङ्खितव्या
तृच्
अभित्रिङ्खिता - अभित्रिङ्खित्री
ल्यप्
अभित्रिङ्ख्य
क्तवतुँ
अभित्रिङ्खितवान् - अभित्रिङ्खितवती
क्त
अभित्रिङ्खितः - अभित्रिङ्खिता
शतृँ
अभित्रिङ्खन् - अभित्रिङ्खन्ती
ण्यत्
अभित्रिङ्ख्यः - अभित्रिङ्ख्या
घञ्
अभित्रिङ्खः
अभित्रिङ्खः - अभित्रिङ्खा
अभित्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः