संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'त्रिङ्खा' इति रूपं 'त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?