कृदन्तरूपाणि - त्रिङ्ख् + णिच्+सन् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तित्रिङ्खयिषणम्
अनीयर्
तित्रिङ्खयिषणीयः - तित्रिङ्खयिषणीया
ण्वुल्
तित्रिङ्खयिषकः - तित्रिङ्खयिषिका
तुमुँन्
तित्रिङ्खयिषितुम्
तव्य
तित्रिङ्खयिषितव्यः - तित्रिङ्खयिषितव्या
तृच्
तित्रिङ्खयिषिता - तित्रिङ्खयिषित्री
क्त्वा
तित्रिङ्खयिषित्वा
क्तवतुँ
तित्रिङ्खयिषितवान् - तित्रिङ्खयिषितवती
क्त
तित्रिङ्खयिषितः - तित्रिङ्खयिषिता
शतृँ
तित्रिङ्खयिषन् - तित्रिङ्खयिषन्ती
शानच्
तित्रिङ्खयिषमाणः - तित्रिङ्खयिषमाणा
यत्
तित्रिङ्खयिष्यः - तित्रिङ्खयिष्या
अच्
तित्रिङ्खयिषः - तित्रिङ्खयिषा
घञ्
तित्रिङ्खयिषः
तित्रिङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः