कृदन्तरूपाणि - जभ् + सन् - जभीँ गात्रविनामे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिजभिषणम्
अनीयर्
जिजभिषणीयः - जिजभिषणीया
ण्वुल्
जिजभिषकः - जिजभिषिका
तुमुँन्
जिजभिषितुम्
तव्य
जिजभिषितव्यः - जिजभिषितव्या
तृच्
जिजभिषिता - जिजभिषित्री
क्त्वा
जिजभिषित्वा
क्तवतुँ
जिजभिषितवान् - जिजभिषितवती
क्त
जिजभिषितः - जिजभिषिता
शानच्
जिजभिषमाणः - जिजभिषमाणा
यत्
जिजभिष्यः - जिजभिष्या
अच्
जिजभिषः - जिजभिषा
घञ्
जिजभिषः
जिजभिषा


सनादि प्रत्ययाः

उपसर्गाः