कृदन्तरूपाणि - जभ् + यङ्लुक् - जभीँ गात्रविनामे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जञ्जम्भनम् / जंजम्भनम्
अनीयर्
जञ्जम्भनीयः / जंजम्भनीयः - जञ्जम्भनीया / जंजम्भनीया
ण्वुल्
जञ्जम्भकः / जंजम्भकः - जञ्जम्भिका / जंजम्भिका
तुमुँन्
जञ्जम्भितुम् / जंजम्भितुम्
तव्य
जञ्जम्भितव्यः / जंजम्भितव्यः - जञ्जम्भितव्या / जंजम्भितव्या
तृच्
जञ्जम्भिता / जंजम्भिता - जञ्जम्भित्री / जंजम्भित्री
क्त्वा
जञ्जम्भित्वा / जंजम्भित्वा
क्तवतुँ
जञ्जम्भितवान् / जंजम्भितवान् - जञ्जम्भितवती / जंजम्भितवती
क्त
जञ्जम्भितः / जंजम्भितः - जञ्जम्भिता / जंजम्भिता
शतृँ
जञ्जम्भन् / जंजम्भन् - जञ्जम्भती / जंजम्भती
यत्
जञ्जभ्यः / जंजभ्यः - जञ्जभ्या / जंजभ्या
अच्
जञ्जम्भः / जंजम्भः - जञ्जम्भा - जंजम्भा
घञ्
जञ्जम्भः / जंजम्भः
जञ्जम्भा / जंजम्भा


सनादि प्रत्ययाः

उपसर्गाः