कृदन्तरूपाणि - जभ् + यङ् - जभीँ गात्रविनामे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जञ्जभनम् / जंजभनम्
अनीयर्
जञ्जभनीयः / जंजभनीयः - जञ्जभनीया / जंजभनीया
ण्वुल्
जञ्जभकः / जंजभकः - जञ्जभिका / जंजभिका
तुमुँन्
जञ्जभितुम् / जंजभितुम्
तव्य
जञ्जभितव्यः / जंजभितव्यः - जञ्जभितव्या / जंजभितव्या
तृच्
जञ्जभिता / जंजभिता - जञ्जभित्री / जंजभित्री
क्त्वा
जञ्जभित्वा / जंजभित्वा
क्तवतुँ
जञ्जभितवान् / जंजभितवान् - जञ्जभितवती / जंजभितवती
क्त
जञ्जभितः / जंजभितः - जञ्जभिता / जंजभिता
शानच्
जञ्जभ्यमानः / जंजभ्यमानः - जञ्जभ्यमाना / जंजभ्यमाना
यत्
जञ्जभ्यः / जंजभ्यः - जञ्जभ्या / जंजभ्या
घञ्
जञ्जभः / जंजभः
जञ्जभा / जंजभा


सनादि प्रत्ययाः

उपसर्गाः