कृदन्तरूपाणि - खन् + यङ्लुक् - खनुँ अवदारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चङ्खननम् / चंखननम्
अनीयर्
चङ्खननीयः / चंखननीयः - चङ्खननीया / चंखननीया
ण्वुल्
चङ्खानकः / चंखानकः - चङ्खानिका / चंखानिका
तुमुँन्
चङ्खनितुम् / चंखनितुम्
तव्य
चङ्खनितव्यः / चंखनितव्यः - चङ्खनितव्या / चंखनितव्या
तृच्
चङ्खनिता / चंखनिता - चङ्खनित्री / चंखनित्री
क्त्वा
चङ्खनित्वा / चंखनित्वा
क्तवतुँ
चङ्खनितवान् / चंखनितवान् - चङ्खनितवती / चंखनितवती
क्त
चङ्खनितः / चंखनितः - चङ्खनिता / चंखनिता
शतृँ
चङ्ख्नन् / चंख्नन् - चङ्ख्नती / चंख्नती
ण्यत्
चङ्खान्यः / चंखान्यः - चङ्खान्या / चंखान्या
अच्
चङ्खनः / चंखनः - चङ्खना - चंखना
घञ्
चङ्खानः / चंखानः
चङ्खना / चंखना


सनादि प्रत्ययाः

उपसर्गाः