कृदन्तरूपाणि - खन् + यङ् - खनुँ अवदारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाखायनम् / चङ्खननम् / चंखननम्
अनीयर्
चाखायनीयः / चङ्खननीयः / चंखननीयः - चाखायनीया / चङ्खननीया / चंखननीया
ण्वुल्
चाखायकः / चङ्खनकः / चंखनकः - चाखायिका / चङ्खनिका / चंखनिका
तुमुँन्
चाखायितुम् / चङ्खनितुम् / चंखनितुम्
तव्य
चाखायितव्यः / चङ्खनितव्यः / चंखनितव्यः - चाखायितव्या / चङ्खनितव्या / चंखनितव्या
तृच्
चाखायिता / चङ्खनिता / चंखनिता - चाखायित्री / चङ्खनित्री / चंखनित्री
क्त्वा
चाखायित्वा / चङ्खनित्वा / चंखनित्वा
क्तवतुँ
चाखायितवान् / चङ्खनितवान् / चंखनितवान् - चाखायितवती / चङ्खनितवती / चंखनितवती
क्त
चाखायितः / चङ्खनितः / चंखनितः - चाखायिता / चङ्खनिता / चंखनिता
शानच्
चाखायमानः / चङ्खन्यमानः / चंखन्यमानः - चाखायमाना / चङ्खन्यमाना / चंखन्यमाना
यत्
चाखाय्यः / चङ्खन्यः / चंखन्यः - चाखाय्या / चङ्खन्या / चंखन्या
घञ्
चाखायः / चङ्खनः / चंखनः
चाखाया / चङ्खना / चंखना


सनादि प्रत्ययाः

उपसर्गाः