कृदन्तरूपाणि - खन् + णिच्+सन् - खनुँ अवदारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिखानयिषणम्
अनीयर्
चिखानयिषणीयः - चिखानयिषणीया
ण्वुल्
चिखानयिषकः - चिखानयिषिका
तुमुँन्
चिखानयिषितुम्
तव्य
चिखानयिषितव्यः - चिखानयिषितव्या
तृच्
चिखानयिषिता - चिखानयिषित्री
क्त्वा
चिखानयिषित्वा
क्तवतुँ
चिखानयिषितवान् - चिखानयिषितवती
क्त
चिखानयिषितः - चिखानयिषिता
शतृँ
चिखानयिषन् - चिखानयिषन्ती
शानच्
चिखानयिषमाणः - चिखानयिषमाणा
यत्
चिखानयिष्यः - चिखानयिष्या
अच्
चिखानयिषः - चिखानयिषा
घञ्
चिखानयिषः
चिखानयिषा


सनादि प्रत्ययाः

उपसर्गाः