कृदन्तरूपाणि - क्षुभ् + सन् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्षुभिषणम् / चुक्षोभिषणम्
अनीयर्
चुक्षुभिषणीयः / चुक्षोभिषणीयः - चुक्षुभिषणीया / चुक्षोभिषणीया
ण्वुल्
चुक्षुभिषकः / चुक्षोभिषकः - चुक्षुभिषिका / चुक्षोभिषिका
तुमुँन्
चुक्षुभिषितुम् / चुक्षोभिषितुम्
तव्य
चुक्षुभिषितव्यः / चुक्षोभिषितव्यः - चुक्षुभिषितव्या / चुक्षोभिषितव्या
तृच्
चुक्षुभिषिता / चुक्षोभिषिता - चुक्षुभिषित्री / चुक्षोभिषित्री
क्त्वा
चुक्षुभिषित्वा / चुक्षोभिषित्वा
क्तवतुँ
चुक्षुभिषितवान् / चुक्षोभिषितवान् - चुक्षुभिषितवती / चुक्षोभिषितवती
क्त
चुक्षुभिषितः / चुक्षोभिषितः - चुक्षुभिषिता / चुक्षोभिषिता
शानच्
चुक्षुभिषमाणः / चुक्षोभिषमाणः - चुक्षुभिषमाणा / चुक्षोभिषमाणा
यत्
चुक्षुभिष्यः / चुक्षोभिष्यः - चुक्षुभिष्या / चुक्षोभिष्या
अच्
चुक्षुभिषः / चुक्षोभिषः - चुक्षुभिषा - चुक्षोभिषा
घञ्
चुक्षुभिषः / चुक्षोभिषः
चुक्षुभिषा / चुक्षोभिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः