कृदन्तरूपाणि - क्षुभ् + यङ्लुक् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोक्षोभणम्
अनीयर्
चोक्षोभणीयः - चोक्षोभणीया
ण्वुल्
चोक्षोभकः - चोक्षोभिका
तुमुँन्
चोक्षोभितुम्
तव्य
चोक्षोभितव्यः - चोक्षोभितव्या
तृच्
चोक्षोभिता - चोक्षोभित्री
क्त्वा
चोक्षुभित्वा / चोक्षोभित्वा
क्तवतुँ
चोक्षोभितवान् / चोक्षुभितवान् - चोक्षोभितवती / चोक्षुभितवती
क्त
चोक्षोभितः / चोक्षुभितः - चोक्षोभिता / चोक्षुभिता
शतृँ
चोक्षुभन् - चोक्षुभती
ण्यत्
चोक्षोभ्यः - चोक्षोभ्या
घञ्
चोक्षोभः
चोक्षुभः - चोक्षुभा
चोक्षोभा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः