कृदन्तरूपाणि - क्षुभ् + णिच्+सन् - क्षुभँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्षोभयिषणम्
अनीयर्
चुक्षोभयिषणीयः - चुक्षोभयिषणीया
ण्वुल्
चुक्षोभयिषकः - चुक्षोभयिषिका
तुमुँन्
चुक्षोभयिषितुम्
तव्य
चुक्षोभयिषितव्यः - चुक्षोभयिषितव्या
तृच्
चुक्षोभयिषिता - चुक्षोभयिषित्री
क्त्वा
चुक्षोभयिषित्वा
क्तवतुँ
चुक्षोभयिषितवान् - चुक्षोभयिषितवती
क्त
चुक्षोभयिषितः - चुक्षोभयिषिता
शतृँ
चुक्षोभयिषन् - चुक्षोभयिषन्ती
शानच्
चुक्षोभयिषमाणः - चुक्षोभयिषमाणा
यत्
चुक्षोभयिष्यः - चुक्षोभयिष्या
अच्
चुक्षोभयिषः - चुक्षोभयिषा
घञ्
चुक्षोभयिषः
चुक्षोभयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः