कृदन्तरूपाणि - क्षि + सन् - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षयिषणम्
अनीयर्
चिक्षयिषणीयः - चिक्षयिषणीया
ण्वुल्
चिक्षयिषकः - चिक्षयिषिका
तुमुँन्
चिक्षयिषितुम्
तव्य
चिक्षयिषितव्यः - चिक्षयिषितव्या
तृच्
चिक्षयिषिता - चिक्षयिषित्री
क्त्वा
चिक्षयिषित्वा
क्तवतुँ
चिक्षयिषितवान् - चिक्षयिषितवती
क्त
चिक्षयिषितः - चिक्षयिषिता
शतृँ
चिक्षयिषन् - चिक्षयिषन्ती
यत्
चिक्षयिष्यः - चिक्षयिष्या
अच्
चिक्षयिषः - चिक्षयिषा
घञ्
चिक्षयिषः
चिक्षयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः