कृदन्तरूपाणि - क्षि + णिच् - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षायणम्
अनीयर्
क्षायणीयः - क्षायणीया
ण्वुल्
क्षायकः - क्षायिका
तुमुँन्
क्षाययितुम्
तव्य
क्षाययितव्यः - क्षाययितव्या
तृच्
क्षाययिता - क्षाययित्री
क्त्वा
क्षाययित्वा
क्तवतुँ
क्षायितवान् - क्षायितवती
क्त
क्षायितः - क्षायिता
शतृँ
क्षाययन् - क्षाययन्ती
शानच्
क्षाययमाणः - क्षाययमाणा
यत्
क्षाय्यः - क्षाय्या
अच्
क्षायः - क्षाया
युच्
क्षायणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः