कृदन्तरूपाणि - क्षि + णिच्+सन् - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षाययिषणम्
अनीयर्
चिक्षाययिषणीयः - चिक्षाययिषणीया
ण्वुल्
चिक्षाययिषकः - चिक्षाययिषिका
तुमुँन्
चिक्षाययिषितुम्
तव्य
चिक्षाययिषितव्यः - चिक्षाययिषितव्या
तृच्
चिक्षाययिषिता - चिक्षाययिषित्री
क्त्वा
चिक्षाययिषित्वा
क्तवतुँ
चिक्षाययिषितवान् - चिक्षाययिषितवती
क्त
चिक्षाययिषितः - चिक्षाययिषिता
शतृँ
चिक्षाययिषन् - चिक्षाययिषन्ती
शानच्
चिक्षाययिषमाणः - चिक्षाययिषमाणा
यत्
चिक्षाययिष्यः - चिक्षाययिष्या
अच्
चिक्षाययिषः - चिक्षाययिषा
घञ्
चिक्षाययिषः
चिक्षाययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः