कृदन्तरूपाणि - कामि - कमुँ कान्तौ न मित् १९४९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कामनम् / कमनम्
अनीयर्
कामनीयः / कमनीयः - कामनीया / कमनीया
ण्वुल्
कामकः - कामिका
तुमुँन्
कामयितुम् / कमितुम्
तव्य
कामयितव्यः / कमितव्यः - कामयितव्या / कमितव्या
तृच्
कामयिता / कमिता - कामयित्री / कमित्री
क्त्वा
कामयित्वा / कमित्वा / कान्त्वा
क्तवतुँ
कामितवान् / कान्तवान् - कामितवती / कान्तवती
क्त
कामितः / कान्तः - कामिता / कान्ता
शानच्
कामयमानः - कामयमाना
यत्
काम्यः / कम्यः - काम्या / कम्या
अच्
कामः / कमः - कामा / कमा
घञ्
कामः
क्तिन्
कान्तिः
युच्
कामना


सनादि प्रत्ययाः

उपसर्गाः