कृदन्तरूपाणि - कामि + क्तवतुँ - कमुँ कान्तौ न मित् १९४९ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
कामितवत् (पुं)
कामितवान्
कान्तवत् (पुं)
कान्तवान्
कामितवती (स्त्री)
कामितवती
कान्तवती (स्त्री)
कान्तवती
कामितवत् (नपुं)
कामितवत् / कामितवद्
कान्तवत् (नपुं)
कान्तवत् / कान्तवद्