संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'कामितम् / कान्तम्' इति रूपं 'कामि - कमुँ कान्तौ न मित् १९... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?