कृदन्तरूपाणि - उप + रिख् + णिच्+सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरिरेखयिषणम्
अनीयर्
उपरिरेखयिषणीयः - उपरिरेखयिषणीया
ण्वुल्
उपरिरेखयिषकः - उपरिरेखयिषिका
तुमुँन्
उपरिरेखयिषितुम्
तव्य
उपरिरेखयिषितव्यः - उपरिरेखयिषितव्या
तृच्
उपरिरेखयिषिता - उपरिरेखयिषित्री
ल्यप्
उपरिरेखयिष्य
क्तवतुँ
उपरिरेखयिषितवान् - उपरिरेखयिषितवती
क्त
उपरिरेखयिषितः - उपरिरेखयिषिता
शतृँ
उपरिरेखयिषन् - उपरिरेखयिषन्ती
शानच्
उपरिरेखयिषमाणः - उपरिरेखयिषमाणा
यत्
उपरिरेखयिष्यः - उपरिरेखयिष्या
अच्
उपरिरेखयिषः - उपरिरेखयिषा
घञ्
उपरिरेखयिषः
उपरिरेखयिषा


सनादि प्रत्ययाः

उपसर्गाः