कृदन्तरूपाणि - उप + रिख् + सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरिरिखिषणम् / उपरिरेखिषणम्
अनीयर्
उपरिरिखिषणीयः / उपरिरेखिषणीयः - उपरिरिखिषणीया / उपरिरेखिषणीया
ण्वुल्
उपरिरिखिषकः / उपरिरेखिषकः - उपरिरिखिषिका / उपरिरेखिषिका
तुमुँन्
उपरिरिखिषितुम् / उपरिरेखिषितुम्
तव्य
उपरिरिखिषितव्यः / उपरिरेखिषितव्यः - उपरिरिखिषितव्या / उपरिरेखिषितव्या
तृच्
उपरिरिखिषिता / उपरिरेखिषिता - उपरिरिखिषित्री / उपरिरेखिषित्री
ल्यप्
उपरिरिखिष्य / उपरिरेखिष्य
क्तवतुँ
उपरिरिखिषितवान् / उपरिरेखिषितवान् - उपरिरिखिषितवती / उपरिरेखिषितवती
क्त
उपरिरिखिषितः / उपरिरेखिषितः - उपरिरिखिषिता / उपरिरेखिषिता
शतृँ
उपरिरिखिषन् / उपरिरेखिषन् - उपरिरिखिषन्ती / उपरिरेखिषन्ती
यत्
उपरिरिखिष्यः / उपरिरेखिष्यः - उपरिरिखिष्या / उपरिरेखिष्या
अच्
उपरिरिखिषः / उपरिरेखिषः - उपरिरिखिषा - उपरिरेखिषा
घञ्
उपरिरिखिषः / उपरिरेखिषः
उपरिरिखिषा / उपरिरेखिषा


सनादि प्रत्ययाः

उपसर्गाः