कृदन्तरूपाणि - अव + रिख् + णिच्+सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरिरेखयिषणम्
अनीयर्
अवरिरेखयिषणीयः - अवरिरेखयिषणीया
ण्वुल्
अवरिरेखयिषकः - अवरिरेखयिषिका
तुमुँन्
अवरिरेखयिषितुम्
तव्य
अवरिरेखयिषितव्यः - अवरिरेखयिषितव्या
तृच्
अवरिरेखयिषिता - अवरिरेखयिषित्री
ल्यप्
अवरिरेखयिष्य
क्तवतुँ
अवरिरेखयिषितवान् - अवरिरेखयिषितवती
क्त
अवरिरेखयिषितः - अवरिरेखयिषिता
शतृँ
अवरिरेखयिषन् - अवरिरेखयिषन्ती
शानच्
अवरिरेखयिषमाणः - अवरिरेखयिषमाणा
यत्
अवरिरेखयिष्यः - अवरिरेखयिष्या
अच्
अवरिरेखयिषः - अवरिरेखयिषा
घञ्
अवरिरेखयिषः
अवरिरेखयिषा


सनादि प्रत्ययाः

उपसर्गाः