कृदन्तरूपाणि - आङ् + वङ्घ् + सन् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आविवङ्घिषणम्
अनीयर्
आविवङ्घिषणीयः - आविवङ्घिषणीया
ण्वुल्
आविवङ्घिषकः - आविवङ्घिषिका
तुमुँन्
आविवङ्घिषितुम्
तव्य
आविवङ्घिषितव्यः - आविवङ्घिषितव्या
तृच्
आविवङ्घिषिता - आविवङ्घिषित्री
ल्यप्
आविवङ्घिष्य
क्तवतुँ
आविवङ्घिषितवान् - आविवङ्घिषितवती
क्त
आविवङ्घिषितः - आविवङ्घिषिता
शानच्
आविवङ्घिषमाणः - आविवङ्घिषमाणा
यत्
आविवङ्घिष्यः - आविवङ्घिष्या
अच्
आविवङ्घिषः - आविवङ्घिषा
घञ्
आविवङ्घिषः
आविवङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः