कृदन्तरूपाणि - आङ् + वङ्घ् + यङ्लुक् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवावङ्घनम्
अनीयर्
आवावङ्घनीयः - आवावङ्घनीया
ण्वुल्
आवावङ्घकः - आवावङ्घिका
तुमुँन्
आवावङ्घितुम्
तव्य
आवावङ्घितव्यः - आवावङ्घितव्या
तृच्
आवावङ्घिता - आवावङ्घित्री
ल्यप्
आवावङ्घ्य
क्तवतुँ
आवावङ्घितवान् - आवावङ्घितवती
क्त
आवावङ्घितः - आवावङ्घिता
शतृँ
आवावङ्घन् - आवावङ्घती
ण्यत्
आवावङ्घ्यः - आवावङ्घ्या
अच्
आवावङ्घः - आवावङ्घा
घञ्
आवावङ्घः
आवावङ्घा


सनादि प्रत्ययाः

उपसर्गाः