कृदन्तरूपाणि - अपि + वङ्घ् + सन् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिविवङ्घिषणम्
अनीयर्
अपिविवङ्घिषणीयः - अपिविवङ्घिषणीया
ण्वुल्
अपिविवङ्घिषकः - अपिविवङ्घिषिका
तुमुँन्
अपिविवङ्घिषितुम्
तव्य
अपिविवङ्घिषितव्यः - अपिविवङ्घिषितव्या
तृच्
अपिविवङ्घिषिता - अपिविवङ्घिषित्री
ल्यप्
अपिविवङ्घिष्य
क्तवतुँ
अपिविवङ्घिषितवान् - अपिविवङ्घिषितवती
क्त
अपिविवङ्घिषितः - अपिविवङ्घिषिता
शानच्
अपिविवङ्घिषमाणः - अपिविवङ्घिषमाणा
यत्
अपिविवङ्घिष्यः - अपिविवङ्घिष्या
अच्
अपिविवङ्घिषः - अपिविवङ्घिषा
घञ्
अपिविवङ्घिषः
अपिविवङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः