कृदन्तरूपाणि - अव + पर्द् + णिच् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवपर्दनम्
अनीयर्
अवपर्दनीयः - अवपर्दनीया
ण्वुल्
अवपर्दकः - अवपर्दिका
तुमुँन्
अवपर्दयितुम्
तव्य
अवपर्दयितव्यः - अवपर्दयितव्या
तृच्
अवपर्दयिता - अवपर्दयित्री
ल्यप्
अवपर्द्य
क्तवतुँ
अवपर्दितवान् - अवपर्दितवती
क्त
अवपर्दितः - अवपर्दिता
शतृँ
अवपर्दयन् - अवपर्दयन्ती
शानच्
अवपर्दयमानः - अवपर्दयमाना
यत्
अवपर्द्यः - अवपर्द्या
अच्
अवपर्दः - अवपर्दा
युच्
अवपर्दना


सनादि प्रत्ययाः

उपसर्गाः