कृदन्तरूपाणि - अव + पर्द् + णिच्+सन् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवपिपर्दयिषणम्
अनीयर्
अवपिपर्दयिषणीयः - अवपिपर्दयिषणीया
ण्वुल्
अवपिपर्दयिषकः - अवपिपर्दयिषिका
तुमुँन्
अवपिपर्दयिषितुम्
तव्य
अवपिपर्दयिषितव्यः - अवपिपर्दयिषितव्या
तृच्
अवपिपर्दयिषिता - अवपिपर्दयिषित्री
ल्यप्
अवपिपर्दयिष्य
क्तवतुँ
अवपिपर्दयिषितवान् - अवपिपर्दयिषितवती
क्त
अवपिपर्दयिषितः - अवपिपर्दयिषिता
शतृँ
अवपिपर्दयिषन् - अवपिपर्दयिषन्ती
शानच्
अवपिपर्दयिषमाणः - अवपिपर्दयिषमाणा
यत्
अवपिपर्दयिष्यः - अवपिपर्दयिष्या
अच्
अवपिपर्दयिषः - अवपिपर्दयिषा
घञ्
अवपिपर्दयिषः
अवपिपर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः