कृदन्तरूपाणि - पर्द् + णिच् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्दनम्
अनीयर्
पर्दनीयः - पर्दनीया
ण्वुल्
पर्दकः - पर्दिका
तुमुँन्
पर्दयितुम्
तव्य
पर्दयितव्यः - पर्दयितव्या
तृच्
पर्दयिता - पर्दयित्री
क्त्वा
पर्दयित्वा
क्तवतुँ
पर्दितवान् - पर्दितवती
क्त
पर्दितः - पर्दिता
शतृँ
पर्दयन् - पर्दयन्ती
शानच्
पर्दयमानः - पर्दयमाना
यत्
पर्द्यः - पर्द्या
अच्
पर्दः - पर्दा
युच्
पर्दना


सनादि प्रत्ययाः

उपसर्गाः