कृदन्तरूपाणि - अभि + लुन्थ् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलुन्थनम्
अनीयर्
अभिलुन्थनीयः - अभिलुन्थनीया
ण्वुल्
अभिलुन्थकः - अभिलुन्थिका
तुमुँन्
अभिलुन्थितुम्
तव्य
अभिलुन्थितव्यः - अभिलुन्थितव्या
तृच्
अभिलुन्थिता - अभिलुन्थित्री
ल्यप्
अभिलुन्थ्य
क्तवतुँ
अभिलुन्थितवान् - अभिलुन्थितवती
क्त
अभिलुन्थितः - अभिलुन्थिता
शतृँ
अभिलुन्थन् - अभिलुन्थन्ती
ण्यत्
अभिलुन्थ्यः - अभिलुन्थ्या
घञ्
अभिलुन्थः
अभिलुन्थः - अभिलुन्था
अभिलुन्था


सनादि प्रत्ययाः

उपसर्गाः