कृदन्तरूपाणि - नि + लुन्थ् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलुन्थनम्
अनीयर्
निलुन्थनीयः - निलुन्थनीया
ण्वुल्
निलुन्थकः - निलुन्थिका
तुमुँन्
निलुन्थितुम्
तव्य
निलुन्थितव्यः - निलुन्थितव्या
तृच्
निलुन्थिता - निलुन्थित्री
ल्यप्
निलुन्थ्य
क्तवतुँ
निलुन्थितवान् - निलुन्थितवती
क्त
निलुन्थितः - निलुन्थिता
शतृँ
निलुन्थन् - निलुन्थन्ती
ण्यत्
निलुन्थ्यः - निलुन्थ्या
घञ्
निलुन्थः
निलुन्थः - निलुन्था
निलुन्था


सनादि प्रत्ययाः

उपसर्गाः