कृदन्तरूपाणि - सम् + लुन्थ् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलुन्थनम् / संलुन्थनम्
अनीयर्
सल्ँलुन्थनीयः / संलुन्थनीयः - सल्ँलुन्थनीया / संलुन्थनीया
ण्वुल्
सल्ँलुन्थकः / संलुन्थकः - सल्ँलुन्थिका / संलुन्थिका
तुमुँन्
सल्ँलुन्थितुम् / संलुन्थितुम्
तव्य
सल्ँलुन्थितव्यः / संलुन्थितव्यः - सल्ँलुन्थितव्या / संलुन्थितव्या
तृच्
सल्ँलुन्थिता / संलुन्थिता - सल्ँलुन्थित्री / संलुन्थित्री
ल्यप्
सल्ँलुन्थ्य / संलुन्थ्य
क्तवतुँ
सल्ँलुन्थितवान् / संलुन्थितवान् - सल्ँलुन्थितवती / संलुन्थितवती
क्त
सल्ँलुन्थितः / संलुन्थितः - सल्ँलुन्थिता / संलुन्थिता
शतृँ
सल्ँलुन्थन् / संलुन्थन् - सल्ँलुन्थन्ती / संलुन्थन्ती
ण्यत्
सल्ँलुन्थ्यः / संलुन्थ्यः - सल्ँलुन्थ्या / संलुन्थ्या
घञ्
सल्ँलुन्थः / संलुन्थः
सल्ँलुन्थः / संलुन्थः - सल्ँलुन्था / संलुन्था
सल्ँलुन्था / संलुन्था


सनादि प्रत्ययाः

उपसर्गाः