कृदन्तरूपाणि - अभि + चित् + सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिचितिषणम् / अभिचिचेतिषणम्
अनीयर्
अभिचिचितिषणीयः / अभिचिचेतिषणीयः - अभिचिचितिषणीया / अभिचिचेतिषणीया
ण्वुल्
अभिचिचितिषकः / अभिचिचेतिषकः - अभिचिचितिषिका / अभिचिचेतिषिका
तुमुँन्
अभिचिचितिषितुम् / अभिचिचेतिषितुम्
तव्य
अभिचिचितिषितव्यः / अभिचिचेतिषितव्यः - अभिचिचितिषितव्या / अभिचिचेतिषितव्या
तृच्
अभिचिचितिषिता / अभिचिचेतिषिता - अभिचिचितिषित्री / अभिचिचेतिषित्री
ल्यप्
अभिचिचितिष्य / अभिचिचेतिष्य
क्तवतुँ
अभिचिचितिषितवान् / अभिचिचेतिषितवान् - अभिचिचितिषितवती / अभिचिचेतिषितवती
क्त
अभिचिचितिषितः / अभिचिचेतिषितः - अभिचिचितिषिता / अभिचिचेतिषिता
शतृँ
अभिचिचितिषन् / अभिचिचेतिषन् - अभिचिचितिषन्ती / अभिचिचेतिषन्ती
यत्
अभिचिचितिष्यः / अभिचिचेतिष्यः - अभिचिचितिष्या / अभिचिचेतिष्या
अच्
अभिचिचितिषः / अभिचिचेतिषः - अभिचिचितिषा - अभिचिचेतिषा
घञ्
अभिचिचितिषः / अभिचिचेतिषः
अभिचिचितिषा / अभिचिचेतिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः