कृदन्तरूपाणि - अभि + चित् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचेतनम्
अनीयर्
अभिचेतनीयः - अभिचेतनीया
ण्वुल्
अभिचेतकः - अभिचेतिका
तुमुँन्
अभिचेतयितुम्
तव्य
अभिचेतयितव्यः - अभिचेतयितव्या
तृच्
अभिचेतयिता - अभिचेतयित्री
ल्यप्
अभिचेत्य
क्तवतुँ
अभिचेतितवान् - अभिचेतितवती
क्त
अभिचेतितः - अभिचेतिता
शतृँ
अभिचेतयन् - अभिचेतयन्ती
शानच्
अभिचेतयमानः - अभिचेतयमाना
यत्
अभिचेत्यः - अभिचेत्या
अच्
अभिचेतः - अभिचेता
युच्
अभिचेतना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः