कृदन्तरूपाणि - अभि + चित् + यङ्लुक् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचेचेतनम्
अनीयर्
अभिचेचेतनीयः - अभिचेचेतनीया
ण्वुल्
अभिचेचेतकः - अभिचेचेतिका
तुमुँन्
अभिचेचेतितुम्
तव्य
अभिचेचेतितव्यः - अभिचेचेतितव्या
तृच्
अभिचेचेतिता - अभिचेचेतित्री
ल्यप्
अभिचेचित्य
क्तवतुँ
अभिचेचितितवान् - अभिचेचितितवती
क्त
अभिचेचितितः - अभिचेचितिता
शतृँ
अभिचेचितन् - अभिचेचितती
ण्यत्
अभिचेचेत्यः - अभिचेचेत्या
घञ्
अभिचेचेतः
अभिचेचितः - अभिचेचिता
अभिचेचेता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः