कृदन्तरूपाणि - अभि + टीक् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिटीकनम्
अनीयर्
अभिटीकनीयः - अभिटीकनीया
ण्वुल्
अभिटीककः - अभिटीकिका
तुमुँन्
अभिटीकितुम्
तव्य
अभिटीकितव्यः - अभिटीकितव्या
तृच्
अभिटीकिता - अभिटीकित्री
ल्यप्
अभिटीक्य
क्तवतुँ
अभिटीकितवान् - अभिटीकितवती
क्त
अभिटीकितः - अभिटीकिता
शानच्
अभिटीकमानः - अभिटीकमाना
ण्यत्
अभिटीक्यः - अभिटीक्या
घञ्
अभिटीकः
अभिटीकः - अभिटीका
अभिटीका


सनादि प्रत्ययाः

उपसर्गाः