कृदन्तरूपाणि - सम् + टीक् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सण्टीकनम् / संटीकनम्
अनीयर्
सण्टीकनीयः / संटीकनीयः - सण्टीकनीया / संटीकनीया
ण्वुल्
सण्टीककः / संटीककः - सण्टीकिका / संटीकिका
तुमुँन्
सण्टीकितुम् / संटीकितुम्
तव्य
सण्टीकितव्यः / संटीकितव्यः - सण्टीकितव्या / संटीकितव्या
तृच्
सण्टीकिता / संटीकिता - सण्टीकित्री / संटीकित्री
ल्यप्
सण्टीक्य / संटीक्य
क्तवतुँ
सण्टीकितवान् / संटीकितवान् - सण्टीकितवती / संटीकितवती
क्त
सण्टीकितः / संटीकितः - सण्टीकिता / संटीकिता
शानच्
सण्टीकमानः / संटीकमानः - सण्टीकमाना / संटीकमाना
ण्यत्
सण्टीक्यः / संटीक्यः - सण्टीक्या / संटीक्या
घञ्
सण्टीकः / संटीकः
सण्टीकः / संटीकः - सण्टीका / संटीका
सण्टीका / संटीका


सनादि प्रत्ययाः

उपसर्गाः