कृदन्तरूपाणि - प्रति + टीक् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिटीकनम्
अनीयर्
प्रतिटीकनीयः - प्रतिटीकनीया
ण्वुल्
प्रतिटीककः - प्रतिटीकिका
तुमुँन्
प्रतिटीकितुम्
तव्य
प्रतिटीकितव्यः - प्रतिटीकितव्या
तृच्
प्रतिटीकिता - प्रतिटीकित्री
ल्यप्
प्रतिटीक्य
क्तवतुँ
प्रतिटीकितवान् - प्रतिटीकितवती
क्त
प्रतिटीकितः - प्रतिटीकिता
शानच्
प्रतिटीकमानः - प्रतिटीकमाना
ण्यत्
प्रतिटीक्यः - प्रतिटीक्या
घञ्
प्रतिटीकः
प्रतिटीकः - प्रतिटीका
प्रतिटीका


सनादि प्रत्ययाः

उपसर्गाः