कृदन्तरूपाणि - अप + कख् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकखनम्
अनीयर्
अपकखनीयः - अपकखनीया
ण्वुल्
अपकाखकः - अपकाखिका
तुमुँन्
अपकखितुम्
तव्य
अपकखितव्यः - अपकखितव्या
तृच्
अपकखिता - अपकखित्री
ल्यप्
अपकख्य
क्तवतुँ
अपकखितवान् - अपकखितवती
क्त
अपकखितः - अपकखिता
शतृँ
अपकखन् - अपकखन्ती
ण्यत्
अपकाख्यः - अपकाख्या
अच्
अपकखः - अपकखा
घञ्
अपकाखः
क्तिन्
अपकक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः