कृदन्तरूपाणि - सम् + कख् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कखनम् / संकखनम्
अनीयर्
सङ्कखनीयः / संकखनीयः - सङ्कखनीया / संकखनीया
ण्वुल्
सङ्काखकः / संकाखकः - सङ्काखिका / संकाखिका
तुमुँन्
सङ्कखितुम् / संकखितुम्
तव्य
सङ्कखितव्यः / संकखितव्यः - सङ्कखितव्या / संकखितव्या
तृच्
सङ्कखिता / संकखिता - सङ्कखित्री / संकखित्री
ल्यप्
सङ्कख्य / संकख्य
क्तवतुँ
सङ्कखितवान् / संकखितवान् - सङ्कखितवती / संकखितवती
क्त
सङ्कखितः / संकखितः - सङ्कखिता / संकखिता
शतृँ
सङ्कखन् / संकखन् - सङ्कखन्ती / संकखन्ती
ण्यत्
सङ्काख्यः / संकाख्यः - सङ्काख्या / संकाख्या
अच्
सङ्कखः / संकखः - सङ्कखा - संकखा
घञ्
सङ्काखः / संकाखः
क्तिन्
सङ्कक्तिः / संकक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः