कृदन्तरूपाणि - सु + कख् - कखँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकखनम्
अनीयर्
सुकखनीयः - सुकखनीया
ण्वुल्
सुकाखकः - सुकाखिका
तुमुँन्
सुकखितुम्
तव्य
सुकखितव्यः - सुकखितव्या
तृच्
सुकखिता - सुकखित्री
ल्यप्
सुकख्य
क्तवतुँ
सुकखितवान् - सुकखितवती
क्त
सुकखितः - सुकखिता
शतृँ
सुकखन् - सुकखन्ती
ण्यत्
सुकाख्यः - सुकाख्या
अच्
सुकखः - सुकखा
घञ्
सुकाखः
क्तिन्
सुकक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः