कृदन्तरूपाणि - अति + शुन्ध् + यङ्लुक् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशोशुन्धनम्
अनीयर्
अतिशोशुन्धनीयः - अतिशोशुन्धनीया
ण्वुल्
अतिशोशुन्धकः - अतिशोशुन्धिका
तुमुँन्
अतिशोशुन्धितुम्
तव्य
अतिशोशुन्धितव्यः - अतिशोशुन्धितव्या
तृच्
अतिशोशुन्धिता - अतिशोशुन्धित्री
ल्यप्
अतिशोशुध्य
क्तवतुँ
अतिशोशुधितवान् - अतिशोशुधितवती
क्त
अतिशोशुधितः - अतिशोशुधिता
शतृँ
अतिशोशुधन् - अतिशोशुधती
ण्यत्
अतिशोशुन्ध्यः - अतिशोशुन्ध्या
अच्
अतिशोशुन्धः - अतिशोशुन्धा
घञ्
अतिशोशुन्धः
अतिशोशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः